Wednesday, August 10, 2016

心經梵文版---梵中對照、梵英對照

主唱:黃慧音(以下歌詞在音樂播放後第31秒開始,前面都是在念咒---揭諦--揭諦-波羅揭諦--波羅僧揭諦--菩提-薩婆訶)

Āryā valokiteśvara bodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo
聖--------觀自在---------菩薩--------行深-------般若---波羅蜜多---行---的時候

Vya-valokayati sma paṃca-skandhā a-sattāś ca sva-bhāva śūnyām paśyati sma ¦
照-----------------見-------五------蘊-----那些 ---和-----自-----------性-------空-----現

Iha--śāriputra rūpaṃ śūnyaṃ, śūnyata iva rūpaṃ.
啊!舍利子!-----色------空--------空性---是----色

rūpān na pṛthak śūnyatā śūnya tāyā na pṛthag sā rūpaṃ
色-----不---異-------空-------空-----亦---不---異---就是---色-

yad rūpaṃ sā śūnyatā yād śūnyatā sa rūpaṃ
是---色-----就是-----空---是---空----就是---空!

Evam- eva vedanā – samyak samskāra vijñānāṃ.
亦復----如是----受-------想----------行--------識!

Iha--Sāriputra sarva--dharmā śūnyatā-lakṣaṇā
啊!---舍利子---一切------諸法 ------空-------相

anutpannā aniruddhā amalā avimalā nonā aparipūrṇāḥ.
----不生-------不滅-------不淨----不垢----不增------不減

Tasmāc--Sāriputra śūnya tāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāṃ ¦
是故-----舍利子----空---狀態中---無---色---無---受----無---想-----無-----行------無-----識

na cakṣuḥ- śrotra- ghrāṇa- jihvā –kāya- manāṃsī ¦
無-----眼------耳------鼻------舌------身--------意!

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ ¦
無---色-----身-----香-------味------觸--------法!

na cakṣur dhātur yāvan na mano vijñāna dhātuḥ ¦
無---眼------界-----乃至----無---意------識-------界!

na vidyā na vidyā kṣayo
無--無明--無--無明----盡

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo
乃至---無-----老死--------無-----老死-------盡

na duḥkha samudaya nirodha mārgā
無---苦---------集---------滅--------道

na jñānaṃ na prāptiḥ na abhi-samaya.
無---智-----無----得----(究竟??????)

tasmād aprāptitvād bodhisattvāṇāṃ prajñā pāramitām āśritya viharaty acittāvaraṇaḥ ¦
因無-------得故---------菩提薩埵-------般若----波羅蜜多-----依…而(故)—住心於---無念無罣礙!

cittāvaraṇa nā stitvād atrasto viparyāsātikrānto niṣṭha nirvāṇaṃ ¦
心無罣礙---無--有相----離恐怖-------顛倒遠行------究竟-------涅槃。

Tryadhva vyavasthitā sarva buddhā prajñā pāramitām āśrity ānuttarāṃ samyaksam bodhim
三世---------所經-------一切-----佛-----般若---波羅蜜多--依而---阿耨多羅----三藐三-------菩提-

abhi saṃ buddhāḥ ¦
究----竟----成佛

tasmāj jñātavyaṃ
是故-----應知--

prajñā pāramitā mahā mantra maha vidyā mantra anuttara mantra asama-samati mantra
般若----波羅蜜多---大-----咒-------大----明-----咒--------無上----咒-------無平等---------咒--

Sarva duḥkha praśamanaḥ ¦
一切----苦-------外息滅

satyam amithyatvāt ¦
真實-----不虛由於

Prajña pāramitāyām ukto mantraḥ ¦
般若----波羅蜜多-----說------咒!

Tadyathā
即說咒曰:

gate gate pāragate pārasaṃgate bodhi svāhā ¦
揭諦--揭諦-波羅揭諦--波羅僧揭諦--菩提-薩婆訶。
前進—前進—彼岸前進--岸全部前進-覺悟-圓滿

iti prajñā pāramitā hṛdaya sutram samāptam
前說--般若--波羅蜜多-----心-------經-------圓滿!